मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् १९

संहिता

य॒ज्ञो ही॒ळो वो॒ अन्त॑र॒ आदि॑त्या॒ अस्ति॑ मृ॒ळत॑ ।
यु॒ष्मे इद्वो॒ अपि॑ ष्मसि सजा॒त्ये॑ ॥

पदपाठः

य॒ज्ञः । ही॒ळः । वः॒ । अन्त॑रः । आदि॑त्याः । अस्ति॑ । मृ॒ळत॑ ।
यु॒ष्मे इति॑ । इत् । वः॒ । अपि॑ । स्म॒सि॒ । स॒ऽजा॒त्ये॑ ॥

सायणभाष्यम्

हे आदित्याः हीळः हीडिर्गत्यर्थः गंतव्यः प्राप्तव्योस्माभिः अनुष्ठितोयज्ञोवोयुष्माकमंतरोस्ति अंतिकेवर्तमानोभवति । अतोस्मान्मृळत सुखयत वोयुष्माकं सजात्ये सजातत्वे ज्ञातित्वे बान्धवे वर्तमानावयं युष्मेइत् युष्मास्वेव अपि स्मसि सर्वदा भवामोपि इदंतोमसिः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८