मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् २२

संहिता

ये चि॒द्धि मृ॒त्युब॑न्धव॒ आदि॑त्या॒ मन॑व॒ः स्मसि॑ ।
प्र सू न॒ आयु॑र्जी॒वसे॑ तिरेतन ॥

पदपाठः

ये । चि॒त् । हि । मृ॒त्युऽब॑न्धवः । आदि॑त्याः । मन॑वः । स्मसि॑ ।
प्र । सु । नः॒ । आयुः॑ । जी॒वसे॑ । ति॒रे॒त॒न॒ ॥

सायणभाष्यम्

हे आदित्याः येचित् येच वयं मनवोमनुष्याः हि यस्मात् मृत्युबन्धवः स्मसि मृत्योर्यमस्यबन्धुभूताः प्रत्यासन्नमरणाभवामः । अतोहेतोः तेषां नोस्माकं जीवसे जीवनाय चिरकालावस्थानाय आयुर्जीवितं सुप्रतिरेतन शोभनं प्रवर्धयत ॥ २२ ॥

तंगूर्धयेति सप्तत्रिंशदृचं सप्तमं सूक्तं काण्वस्य सोभरेरार्षं प्रथमतृतीयाद्ययुजः ककुभः द्वितीयाचतुर्थ्यादियुजः सतोबृहत्यः पितुर्नपुत्र एषा सप्त- विंशी द्विपदा विंशत्यक्षराविराट् यमादित्यासइत्येषा चतुस्त्रिंशीउष्णिक् यूयंराजानएषा पंचत्रिंशी सतोबृहती अदान्मइत्येषा ककुप् उतमइत्येषा सप्तत्रिंशीपंक्तिः षटूत्रिंशी सप्तत्रिंशीच त्रसदस्युनाम्नोराज्ञोदानस्तुतिरूपत्वात्तद्देवताके चतुस्त्रिंशीपंचत्रिंश्यौ आदित्यदेवताके शीष्टाआग्नेय्यः । तथाचानुक्रान्तम्-तंगूर्धयसप्तत्रिंशत्सोभरिराग्नेयं काकुभं प्रागाथंह पितुर्नद्विपदा अंत्येककुप्पंक्ती त्रसदस्योर्दानस्तुतिस्तत्पूर्वे उष्णिक्सतोबृहत्यावा- दित्येभ्यइति । गतः सूक्तविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८