मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् १

संहिता

तं गू॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे ।
दे॒व॒त्रा ह॒व्यमोहि॑रे ॥

पदपाठः

तम् । गू॒र्ध॒य॒ । स्वः॑ऽनरम् । दे॒वासः॑ । दे॒वम् । अ॒र॒तिम् । द॒ध॒न्वि॒रे॒ ।
दे॒व॒ऽत्रा । ह॒व्यम् । आ । ऊ॒हि॒रे॒ ॥

सायणभाष्यम्

हे स्तोतः तं प्रसिद्धमग्निं गूर्धय स्तुहि गूर्धयतिःस्तुतिकर्मा कीदृशं स्वर्णरं सर्वस्य नेतारं सर्वैर्यजमानैः कर्मादौ नीतं वा अथवा स्वर्गं प्रति हविषां नेतारं देवासः दीव्यन्ति स्तुवन्तीति देवाः ऋत्विजः देवं दानादिगुणयुक्तं अरतिम् अर्यं स्वामिनम् । यद्वा अभिप्राप्तव्यं दधन्विरे धन्वन्ति गच्छंति स्तुत्यादिभिः प्राप्रुवन्ति । धविर्गत्यर्थः । प्राप्य च तेनाग्निना देवत्रा देवान् देवमनुष्येत्यादिना द्वितीयार्थे त्रा प्रत्ययः हव्यं चरुपुरोडाशादिलक्षणं हविः आऊहिरे अभिप्रापयन्ति वहेर्यजादित्वात्सम्प्रसारणम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९