मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् १८

संहिता

त इद्वेदिं॑ सुभग॒ त आहु॑तिं॒ ते सोतुं॑ चक्रिरे दि॒वि ।
त इद्वाजे॑भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं॑ न्येरि॒रे ॥

पदपाठः

ते । इत् । वेदि॑म् । सु॒ऽभ॒ग॒ । ते । आऽहु॑तिम् । ते । सोतु॑म् । च॒क्रि॒रे॒ । दि॒वि ।
ते । इत् । वाजे॑भिः । जि॒ग्युः॒ । म॒हत् । धन॑म् । ये । त्वे इति॑ । काम॑म् । नि॒ऽए॒रि॒रे ॥

सायणभाष्यम्

हे सुभग शोभनधनाग्ने तइत् तएव यजमानाः त्वद्यागाय वेदिं चक्रिरे कुर्वन्ति तदनन्तरं ते यजमानाः आहुतिं चरुपुरोडाशादिसाध्यां दीक्षणीया- दिषु कुर्वन्ति । ततः दिवि द्योतमाने सौत्येहनि सोतुं सोममभिषोतुं चक्रिरे उद्योगं कुर्वन्ति । अनुष्ठितयज्ञास्तइत् तएव वाजेभिर्वाजैः बलैः महत्प्र- भूतं धनं जिग्युर्जयन्ति शत्रुभ्योलभन्ते कुतइत्यतआह ये यजमानाः हे अग्ने त्वे त्वयि कामं अभिलाषं न्योरिरे नितरांगच्छन्ति त्वामादरातिशयेन स्तुवन्तीत्यर्थः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२