मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १९, ऋक् ३७

संहिता

उ॒त मे॑ प्र॒यियो॑र्व॒यियो॑ः सु॒वास्त्वा॒ अधि॒ तुग्व॑नि ।
ति॒सॄ॒णां स॑प्तती॒नां श्या॒वः प्र॑णे॒ता भु॑व॒द्वसु॒र्दिया॑नां॒ पति॑ः ॥

पदपाठः

उ॒त । मे॒ । प्र॒यियोः॑ । व॒यियोः॑ । सु॒ऽवास्त्वाः॑ । अधि॑ । तुग्व॑नि ।
ति॒सॄ॒णाम् । स॒प्त॒ती॒नाम् । श्या॒वः । प्र॒ऽने॒ता । भु॒व॒त् । वसुः॑ । दिया॑नाम् । पतिः॑ ॥

सायणभाष्यम्

अप्येतत् यदुक्तं अपि यदेतत् वक्ष्यमाणं इत्युतशब्दः एवमुभयंतं संभावयति मेमह्चं प्रयियोः प्रयायते प्रगम्यते येन तत्प्रयियुर्धनमश्वादि तस्य प्रयि- योर्धनस्य बह्वदात् । ताभिः कन्याभिः सह वयियोः ऊयते येन तद्वयियु वस्त्रादि तस्यच बह्वदात् । तिसृणां सप्ततीनां गवां श्यावः श्यामवर्णोवृषः श्यामवर्णानां प्रणेता प्रकर्षेणनेता अग्रतोगामी भुवद्वसुः भावयिता वसूनाम् प्रशस्तः पूजितलक्षणः दियानां दानार्हाणां गवांपतिः ताश्च गाएतत्सं- ख्यायुक्ताः एतद्गुणयुक्ताश्च मत्द्यमदात् क्वपुनरसावदात् सुवास्त्वाः सुष्ठु निवासायानद्याः अधितुग्वनि तीर्थेधि एतददात् मत्द्यम् । सुवास्तुर्नामनदी तुग्वतीर्थं भवतीति निरुक्तम् । अस्याऋचोव्याख्यानं निरुक्तटीकायाउद्धतम् ॥ ३७ ॥

आगंतेति षड्विंशर्चमष्टमं सूक्तम् काण्वस्य सोभरेरार्षम् मारुतं प्रथमाद्यायुजः ककुभः द्वितीयादियुजः सतोबृहत्यः अनुक्रम्यतेहि-आगन्तषड्बिंश- तिर्मारुतमिति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५