मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् १

संहिता

आ ग॑न्ता॒ मा रि॑षण्यत॒ प्रस्था॑वानो॒ माप॑ स्थाता समन्यवः ।
स्थि॒रा चि॑न्नमयिष्णवः ॥

पदपाठः

आ । ग॒न्त॒ । मा । रि॒ष॒ण्य॒त॒ । प्रऽस्था॑वानः । मा । अप॑ । स्था॒त॒ । स॒ऽम॒न्य॒वः॒ ।
स्थि॒रा । चि॒त् । न॒म॒यि॒ष्ण॒वः॒ ॥

सायणभाष्यम्

हे प्रस्थावानः प्रस्थातारः प्रगन्तारः मरुतः आगन्त अस्मानागच्छत मारिषण्यत अनागमनेनास्मान्माहिंस्त । हे समन्यवः समानतेजस्काः समान- क्रोधावा स्थिराचित् स्थिराणि दृढान्यपि पर्वतादीनि हे नमयिष्णवोनमनशीलाः कंपयितारः मापस्थात अस्मत्तोपेत्यान्यत्र मातिष्ठत अस्मास्वेव तिष्ठतेत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६