मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् ४

संहिता

वि द्वी॒पानि॒ पाप॑त॒न्तिष्ठ॑द्दु॒च्छुनो॒भे यु॑जन्त॒ रोद॑सी ।
प्र धन्वा॑न्यैरत शुभ्रखादयो॒ यदेज॑थ स्वभानवः ॥

पदपाठः

वि । द्वी॒पानि॑ । पाप॑तन् । तिष्ठ॑त् । दु॒च्छुना॑ । उ॒भे इति॑ । यु॒ज॒न्त॒ । रोद॑सी॒ इति॑ ।
प्र । धन्वा॑नि । ऐ॒र॒त॒ । शु॒भ्र॒ऽखा॒द॒यः॒ । यत् । एज॑थ । स्व॒ऽभा॒न॒वः॒ ॥

सायणभाष्यम्

द्वीपानि द्वयोः पार्श्वयोः आपोयेषु तानि उदमध्यस्थलानि झंतरुपसर्गेभ्योपईदितीत्वम् ऋक्पूरित्यादिनाअकारः समासान्तः । तानिच विपापतम् अत्यर्थं मरुद्वेगेन विपतन्ति । तिष्ठत् स्थावरं चान्यदृक्षजातं दुच्छुना दुःखेन युज्यते उभे रोदसी द्यावापृथिव्यावपि युजंत ते मरुतः स्वागमनजनितेन कंपनेन योजयन्ति । परोर्धर्चः परोक्षकृतः धन्वानि गमनशीलान्युदकानिच प्रैरत प्रगच्छंति हे शुम्रखादयः शोभनायुधाः शोभनहविष्कावा हे स्व- भानवः स्वायत्तदीप्तयः युयं यद्यदा एजथ कंपयथ तदा एतत्पूर्वोक्तं सर्वं निष्पाद्यते इत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६