मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २०, ऋक् ९

संहिता

प्रति॑ वो वृषदञ्जयो॒ वृष्णे॒ शर्धा॑य॒ मारु॑ताय भरध्वम् ।
ह॒व्या वृष॑प्रयाव्णे ॥

पदपाठः

प्रति॑ । वः॒ । वृ॒ष॒त्ऽअ॒ञ्ज॒यः॒ । वृष्णे॑ । शर्धा॑य । मारु॑ताय । भ॒र॒ध्व॒म् ।
ह॒व्या । वृष॑ऽप्रयाव्ने ॥

सायणभाष्यम्

हे वृषदंजयः वृषता वर्षकेण सोमेन अञ्जन्तः सिञ्जन्तोध्वर्यवः वोयूयं वृष्णे वर्षित्रे मारुताय मरुत्संघरूपाय शर्धाय बलाय हव्या हव्यानि हवींषि प्रति भरध्वम् आहवनीयं प्रति हरत् । शर्धं विशेष्यते वृषप्रयाव्णे वृषाणः सेक्तारः प्रयावानः प्रकृष्टं गन्तारोमरुतोयस्मिन् तत्तथोक्तं तस्मै ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७