मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २१, ऋक् ९

संहिता

यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ वः स्तुषे ।
सखा॑य॒ इन्द्र॑मू॒तये॑ ॥

पदपाठः

यः । नः॒ । इ॒दम्ऽइ॑दम् । पु॒रा । प्र । वस्यः॑ । आ॒ऽनि॒नाय॑ । तम् । ऊं॒ इति॑ । वः॒ । स्तु॒षे॒ ।
सखा॑यः । इन्द्र॑म् । ऊ॒तये॑ ॥

सायणभाष्यम्

सखायः समानख्याना हे ऋत्विग्यजमानाः यइन्द्रः पुरा पूर्वमिदमिदं दर्शनीयतया विद्यमानं वस्यः वसीयः वसोरीयसुनीकारलोपश्छान्द्रसः प्रशस्तं वसु नोस्मान् प्राणिनाय प्रकर्षेणानीतवान् । तमु तमेव धनानामानेतारमिन्द्रं वोयुष्माकं धनलाभार्थं ऊतये रक्षणायच स्तुषे सोभरिरहं स्तौमि ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः