मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २१, ऋक् १५

संहिता

मा ते॑ अमा॒जुरो॑ यथा मू॒रास॑ इन्द्र स॒ख्ये त्वाव॑तः ।
नि ष॑दाम॒ सचा॑ सु॒ते ॥

पदपाठः

मा । ते॒ । अ॒मा॒ऽजुरः॑ । य॒था॒ । मू॒रासः॑ । इ॒न्द्र॒ । स॒ख्ये । त्वाऽव॑तः ।
नि । स॒दा॒म॒ । सचा॑ । सु॒ते ॥

सायणभाष्यम्

हे इन्द्र ते तव स्वभूतावयं तथा माभूम माभवाम । यथा त्वावतः त्वत्सदृशस्य देवस्य सख्ये मूरासोमूराः सोमप्रदानादिन्द्रेणसह सख्यं कुर्मइत्येतद- जानन्तोमूढाजनाः अमाजुरः सोमाभिषवमकुर्वन्तस्ते गृहैः पुत्रैः पौत्रैर्धनादिभिश्च सह जीर्णाभवन्ति । तथा वयममाजुरोनभवाम कथं सचा ऋत्वि- ग्भिः सह सुतेभिषुते सोमे वयंतु निषदाम निवसाम तस्मात्सोमदानेन त्वया सह सखिभावंकुर्मइत्यर्थः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः