मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २१, ऋक् १७

संहिता

इन्द्रो॑ वा॒ घेदिय॑न्म॒घं सर॑स्वती वा सु॒भगा॑ द॒दिर्वसु॑ ।
त्वं वा॑ चित्र दा॒शुषे॑ ॥

पदपाठः

इन्द्रः॑ । वा॒ । घ॒ । इत् । इय॑त् । म॒घम् । सर॑स्वती । वा॒ । सु॒ऽभगा॑ । द॒दिः । वसु॑ ।
त्वम् । वा॒ । चि॒त्र॒ । दा॒शुषे॑ ॥

सायणभाष्यम्

अत्र चित्रस्य दानं स्तौति चित्रोनामराजा सरस्वतीतीरे इन्द्रार्थं यागमकृत तत्र मन्त्रद्रष्टाऋषिः बहुधनलाभान्मत्द्यमेतावद्धनं कोवाप्रायच्छदिति विकल्पयते । दाशुषे इन्द्राय हवींषिदत्तवते मत्द्यं इन्द्रोवाघेत् इन्द्रएव किंखल्वेतावन्मघं मंहनीयं धनं ददिः प्रायच्छत् यद्वा सुभगा शोभनधना सर- स्वती नदी वसु धनं ददिः किं प्रायच्छत् । अथवा चित्रएतन्नामक हे राजन् त्वं वा एतावद्धनं मत्द्यं प्रादाइति ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः