मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् १२

संहिता

स त्वं न॑ ऊर्जां पते र॒यिं रा॑स्व सु॒वीर्य॑म् ।
प्राव॑ नस्तो॒के तन॑ये स॒मत्स्वा ॥

पदपाठः

सः । त्वम् । नः॒ । ऊ॒र्जा॒म् । प॒ते॒ । र॒यिम् । रा॒स्व॒ । सु॒ऽवीर्य॑म् ।
प्र । अ॒व॒ । नः॒ । तो॒के । तन॑ये । स॒मत्ऽसु॑ । आ ॥

सायणभाष्यम्

ऊर्जामन्नानां पते स्वामिन् हे अग्ने सतथाविधस्त्वं नोस्मभ्यं सुवीर्यं शोभनवीर्योपेतं रयिं धनं रास्व देहि । नोस्माकं तोके पुत्रे तनये तनोति विस्ता- रयति पुत्रमिति तनयः पौत्रः तस्मिन्वर्तमानं धनं समत्सु संग्रामेषुच यत् रक्षितव्यं धनं तच्च प्राव प्रकर्षेण रक्ष । अनेन पुत्रपौत्रप्रार्थनं करोति ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११