मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् २७

संहिता

वंस्वा॑ नो॒ वार्या॑ पु॒रु वंस्व॑ रा॒यः पु॑रु॒स्पृहः॑ ।
सु॒वीर्य॑स्य प्र॒जाव॑तो॒ यश॑स्वतः ॥

पदपाठः

वंस्व॑ । नः॒ । वार्या॑ । पु॒रु । वंस्व॑ । रा॒यः । पु॒रु॒ऽस्पृहः॑ ।
सु॒ऽवीर्य॑स्य । प्र॒जाऽव॑तः । यश॑स्वतः ॥

सायणभाष्यम्

हे अग्ने वार्याणि वरणीयानि पुरु पुरूणि बहूनि गवादीनि नोस्मभ्यं वंस्व प्रयच्छ । तथा पुरुस्पृहःपुरुभिर्बहुभिःस्पृहणीयं रायोधनं किं विशिष्टं सुवी- र्यस्य शोभनवीर्योपेतं प्रजावतः पुत्रपौत्रादिसहितं यशस्वतः कीर्तिमच्च धनं नोस्मभ्यं वंस्व प्रयच्छ ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४