मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् ४

संहिता

आ नि॑रे॒कमु॒त प्रि॒यमिन्द्र॒ दर्षि॒ जना॑नाम् ।
धृ॒ष॒ता धृ॑ष्णो॒ स्तव॑मान॒ आ भ॑र ॥

पदपाठः

आ । नि॒रे॒कम् । उ॒त । प्रि॒यम् । इन्द्र॑ । दर्षि॑ । जना॑नाम् ।
धृ॒ष॒ता । धृ॒ष्णो॒ इति॑ । स्तव॑मानः । आ । भ॒र॒ ॥

सायणभाष्यम्

हे इन्द्र उतापिच प्रियं प्रीणनात् प्रियतमं निरेकं धनं भवति विरेचनान्निर्गमनाद्वेति तद्धनं जनानां स्तोतृणामस्माकं आदर्षि आविदारय विवृतं कुरु । दृ विदारणे छांदसोविकरणस्य लुक् । वितृत्यच धृष्णो शत्रूणां धर्षणशील हे इन्द्र स्तवानः स्तोतृभिरस्माभिः स्तूयमानः सन् घृष्टेन मनसा सह आ- भर तद्धनमस्मभ्यं देहि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५