मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् ७

संहिता

विश्वा॑नि वि॒श्वम॑नसो धि॒या नो॑ वृत्रहन्तम ।
उग्र॑ प्रणेत॒रधि॒ षू व॑सो गहि ॥

पदपाठः

विश्वा॑नि । वि॒श्वऽम॑नसः । धि॒या । नः॒ । वृ॒त्र॒ह॒न्ऽत॒म॒ ।
उग्र॑ । प्र॒ने॒त॒रिति॑ प्रऽनेतः । अधि॑ । सु । व॒सो॒ इति॑ । ग॒हि॒ ॥

सायणभाष्यम्

हे वृत्रहन्तम अतिशयेन वृत्रासुरस्योपद्रवाणांवा हन्तः । नाद्घ् स्येति तमपोनुडागमः । कीदृशउग्र उदूर्णबल प्रणेतः स्तोतृणां प्रकर्षेण धनादेर्नेतः । आमंत्रितइति उग्रेत्यस्याविद्यमानवद्धावप्रतिषेधः । तथाविध वसो शत्रूणां वासयितरिन्द्र नः पूजायां बहुवचनं विश्वमनसएतन्नाम्नोमय विश्वानि सर्वाणि स्तोत्राणि कर्माणि वा धिया मनसा सु सुष्ठु अधिगहि अधिगच्छ स्तुत्यतया यष्टव्यतया वा मनोवेगेन गच्छेत्यर्थः । गमेर्लोटि छान्दसः शपो- लुक् हेर्ङिद्वद्धावादनुदात्तोपदेशेत्यनुनासिकलोपः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६