मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् १

संहिता

ता वां॒ विश्व॑स्य गो॒पा दे॒वा दे॒वेषु॑ य॒ज्ञिया॑ ।
ऋ॒तावा॑ना यजसे पू॒तद॑क्षसा ॥

पदपाठः

ता । वा॒म् । विश्व॑स्य । गो॒पा । दे॒वा । दे॒वेषु॑ । य॒ज्ञिया॑ ।
ऋ॒तऽवा॑ना । य॒ज॒से॒ । पू॒तऽद॑क्षसा ॥

सायणभाष्यम्

हे मित्रावरुणौ विश्वस्य सर्वस्य लोकस्य गोपा गोपायितारौ देवा देवौ द्योतनशीलौ देवेषु मध्ये यज्ञिया यज्ञार्हौ ता तौ तादृशौ वां युवां हविःप्रदा- नार्थं यजमानंभजथः अतएव हे विश्वमनाः ऋतावाना ऋतावानौ सत्यवन्तौ यज्ञवन्तौ यज्ञवन्तौवा पूतदक्षसा पूतदक्षसौ शुद्धबलौ । आवां बलव- न्ताविति वचनमात्रेण बलवन्तौ न भवतः । किन्तु यथार्थत्वेन सामर्थ्यवंतौ मित्रावरुणौ यजसे हविर्भिः पूजयसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१