मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् १६

संहिता

वाहि॑ष्ठो वां॒ हवा॑नां॒ स्तोमो॑ दू॒तो हु॑वन्नरा ।
यु॒वाभ्यां॑ भूत्वश्विना ॥

पदपाठः

वाहि॑ष्ठः । वा॒म् । हवा॑नाम् । स्तोमः॑ । दू॒तः । हु॒व॒त् । न॒रा॒ ।
यु॒वाभ्या॑म् । भू॒तु॒ । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे नरा नरौ सर्वस्य नेतारौ अश्विनौ हवानां स्तोतृणां स्तोत्राणां मध्ये स्तोमोवाहिष्ठःयुवामतिशयेन व्यामुवन् मदीयः स्तोमः दूतः दूतभूतःसन् हुवत् आह्वयतु सोयं मदीयः स्तोमः युवाभ्यां प्रियकरोभूतु भवतु ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९