मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् १५

संहिता

प्र वः॑ शंसाम्यद्रुहः सं॒स्थ उप॑स्तुतीनाम् ।
न तं धू॒र्तिर्व॑रुण मित्र॒ मर्त्यं॒ यो वो॒ धाम॒भ्योऽवि॑धत् ॥

पदपाठः

प्र । वः॒ । शं॒सा॒मि॒ । अ॒द्रु॒हः॒ । स॒म्ऽस्थे । उप॑ऽस्तुतीनाम् ।
न । तम् । धू॒र्तिः । व॒रु॒ण॒ । मि॒त्र॒ । मर्त्य॑म् । यः । वः॒ । धाम॑ऽभ्यः । अवि॑धत् ॥

सायणभाष्यम्

हे अद्रुहः अद्रोग्धारः अहिंस्यावा मरुदादयः उपस्तुतीनामुपस्तोत्राणां संस्थे तासां यज्ञे क्रियमाणत्वादस्मत्संस्थानभूतेस्मिन्यज्ञे वो युष्मान्प्रशंसामि प्रकर्षेण स्तौमि । हे वरुण मित्र मित्रावरुणौ तं मर्त्यं मनुष्यं धूर्तिः धूर्वीहिंसार्थः शत्रुभ्योहिंसा तन्नबाधते योमनुष्यः वोयुष्माकं धामभ्यस्तेजोभ्यः धीयतेस्मिन्निति धाम शरीरंवा तेभ्योविधत् विधविधाने हवींषि विदधाति प्रयच्छति एतेन तेजसामपि हविर्भक्षणमस्तीति ज्ञायते ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३