मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् १७

संहिता

ऋ॒ते स वि॑न्दते यु॒धः सु॒गेभि॑र्या॒त्यध्व॑नः ।
अ॒र्य॒मा मि॒त्रो वरु॑ण॒ः सरा॑तयो॒ यं त्राय॑न्ते स॒जोष॑सः ॥

पदपाठः

ऋ॒ते । सः । वि॒न्द॒ते॒ । यु॒धः । सु॒ऽगेभिः॑ । या॒ति॒ । अध्व॑नः ।
अ॒र्य॒मा । मि॒त्रः । वरु॑णः । सऽरा॑तयः । यम् । त्राय॑न्ते । स॒ऽजोष॑सः ॥

सायणभाष्यम्

सः अर्यमादीनां हविर्दाता मनुष्यः युधः युधसंप्रहारे भावेक्विप् युद्धादृते विनापि विन्दते धनानिलभते । किच्च सुगोभिः शोभनगमनैः सुष्ठुगन्तृभिर्वा अश्वैः सह अध्वनोमार्गान् गन्तव्यान् देशानित्यर्थः तान् याति गच्छति यं जनम् अर्यमा सततं गच्छन् मित्रः स्तोतृणां यष्टृणां च धनप्रदानेन मित्रभू- तोवरुणः निवारयिता शत्रूणां यद्वा वरणीयः संभजनीयः एतन्नामकाः सरातयः समानदानास्त्रयोदेवाः सजोषसः परस्परं संगताः सन्तःयं हव्यप्रदा- तारं त्रायन्ते स्वरक्षणैः पालयन्ति सधनादीनि विन्दतीत्यन्वयः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४