मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् २२

संहिता

व॒यं तद्व॑ः सम्राज॒ आ वृ॑णीमहे पु॒त्रो न ब॑हु॒पाय्य॑म् ।
अ॒श्याम॒ तदा॑दित्या॒ जुह्व॑तो ह॒विर्येन॒ वस्यो॒ऽनशा॑महै ॥

पदपाठः

व॒यम् । तत् । वः॒ । स॒म्ऽरा॒जः॒ । आ । वृ॒णी॒म॒हे॒ । पु॒त्रः । न । ब॒हु॒ऽपाय्य॑म् ।
अ॒श्याम॑ । तत् । आ॒दि॒त्याः॒ । जुह्व॑तः । ह॒विः । येन॑ । वस्यः॑ । अ॒नशा॑महै ॥

सायणभाष्यम्

हे सम्राजः सम्यग्दीप्यमानाः देवाः पुत्रोन एकवचनं छान्दसं युष्माकंपुत्राइव स्थिताः पुत्रा यथा पितृभिः पोष्याः तद्वत् युष्माभिःपोष्या वयम् । बहु- पाय्यं बहुभिर्भोज्यं वोयुष्मत्सम्बन्धि तद्धनं आवृणीमहे संभजामः । तथा हविः जुह्वतः यागं कुर्वतोवयं हे आदित्याः तद्धनं अश्याम प्राप्नुयाम । येन धनेन वस्यः वसीयः अतिशयेन वसुमत्वमनशामहै अश्नवामहै प्राप्नुमः । अश्नोतेर्लोटि व्यत्ययेन श्नम् प्रत्ययः ॥ २२ ॥

येत्रिंशतीति पच्चर्चमष्टमं सूक्तम् अत्रानुक्रान्तम्-येत्रिंशतिपच्चोपान्त्या पुरउष्णिगिति । मनुरृषिः प्राग्वत्सप्रीयपरिभाषया गायत्रीछन्दः उपान्त्यापु- रउष्णिक् पूर्ववद्विश्वेदेवादेवता । तृतीयेछन्दोमे वैश्वदेवशस्त्रे येत्रिंशतीत्येतत्सूक्तं वैश्वदेवनिविद्धानम् सूत्रितंच-येत्रिंशतीतिवैश्वदेवमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४