मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् १०

संहिता

आ शर्म॒ पर्व॑तानां वृणी॒महे॑ न॒दीना॑म् ।
आ विष्णो॑ः सचा॒भुवः॑ ॥

पदपाठः

आ । शर्म॑ । पर्व॑तानाम् । वृ॒णी॒महे॑ । न॒दीना॑म् ।
आ । विष्णोः॑ । स॒चा॒ऽभुवः॑ ॥

सायणभाष्यम्

एतदादिषु दंपत्योराशिषः यष्टारोवयं पर्वतानां स्वर्गफलपुष्पसहितलतादिभिर्यत् शर्म सुखं तत्तेषां स्थैर्यलक्षणं सुखंवा नदीनाञ्च उभयकूलवासिभि- र्मुनिभिर्मनुष्यैर्वा जपाद्यनुष्ठानेकृते यत्सुखं तासां भवति तत्सुखं एकत्रस्थित्वा सकलपदार्थभोक्तृत्वलक्षणं अनुष्ठानलक्षणं सुखमावृणीमहे । संभजा- महे सचाभुवः देवैः सहभवतः देवसहितस्य विष्णोरपि शत्रुहननलक्षणं यत्सुखं तदपि वयमावृणीमहे बाधाभावाद्धविःप्रदानेन देवैः सहवर्तामइत्य- र्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९