मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् १६

संहिता

न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो ।
दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

पदपाठः

न । य॒ज॒मा॒न॒ । रि॒ष्य॒सि॒ । न । सु॒न्वा॒न॒ । न । दे॒व॒यो॒ इति॑ देवऽयो ।
दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥

सायणभाष्यम्

हे यजमान योभवान् देवानां न इयक्षति सत्वं नरिष्यसि विनष्टोनभवसि किन्तु पुत्रपौत्रादिभिर्वर्धसे । हे सुन्वान सोमाभिषवंकुर्वन् यः सुन्वन् तेषां मनइयक्षति सत्वमपि नरिष्यसि । हे देवयोदेवान् कामयमान योदेवानियक्षति तादृशस्त्वमपि नरिष्यसि किन्तु धनादिभिर्वर्धसे देवानां मनोयोय- जमानोयष्टुमिच्छति सयागमकुर्वतो जनानभिभवति ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०