मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् १

संहिता

प्र कृ॒तान्यृ॑जी॒षिण॒ः कण्वा॒ इन्द्र॑स्य॒ गाथ॑या ।
मदे॒ सोम॑स्य वोचत ॥

पदपाठः

प्र । कृ॒तानि॑ । ऋ॒जी॒षिणः॑ । कण्वाः॑ । इन्द्र॑स्य । गाथ॑या ।
मदे॑ । सोम॑स्य । वो॒च॒त॒ ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ षष्ठस्यतृतीयोध्यायआरभ्यते प्रकृतानीति त्रिंशदृचं द्वितीयं सूक्तम् तत्रेयमनुक्रमणिका-प्रकृतानित्रिंशन्मेधातिथिरिति । काण्वोमेधातिथिरृषिः परंगायत्रं प्राग्वत्सप्रेरिति परिभाषया गायत्रीछन्दः अनादेशपरिभाषयेन्द्रोदेवता । महाव्रतेनिष्केवल्ये गायत्रतृचाशीतौ एतत्सूक्तम् तथैवपञ्चमार-ण्यके शौनकेनसूत्रितम्-प्रकृतान्यृजीषिण आघायेअग्निमिन्धतइति । अतिरात्रे प्रथमेपर्याये मैत्रावरुणशस्त्रे प्रकृतानीतितृचोनुरूपः । सूत्रितञ्च-प्रव-इन्द्रायमादनं प्रकृतान्यृजीषिणइति । तस्मिन्नेवशस्त्रे प्रतिश्रुतायेत्याद्याः पञ्चदशर्चः । सूत्र्यतेहि-प्रतिश्रुतायवोधृषदिति पञ्चदशेति । दशमेहनि प्रातः-सवनेअच्छावाकवादे पत्नीयजमानस्थाने प्रतिश्रुतायेतितृचः । सूत्रितञ्च-प्रतिश्रुतायवोधृषदितितृचाविति । अहीनान्तर्गतस्यातिरात्रस्य प्रथमेपर्याये होतुः पन्यइदुपगायतेत्यनुरूपः ।

हे कण्वाः ऋजीषिणऋजीषवतः सोमस्य कृतानि कर्माणि इन्द्रस्य गाथया इन्द्रस्य वाचा मदे अस्य मदे संजातेसति प्रवोचत प्रब्रूत ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः