मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३४, ऋक् ८

संहिता

आ त्वा॒ होता॒ मनु॑र्हितो देव॒त्रा व॑क्ष॒दीड्य॑ः ।
दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥

पदपाठः

आ । त्वा॒ । होता॑ । मनुः॑ऽहितः । दे॒व॒ऽत्रा । व॒क्ष॒त् । ईड्यः॑ ।
दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वां देवत्रा देवानांम्ध्ये ईड्यः स्तुत्योहोता देवानामाह्वाताग्निर्मनुर्हितोमनुष्यैर्गृहेषु निहितआवक्षत् वहत् । सिद्धमन्यत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२