मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३४, ऋक् ११

संहिता

आ नो॑ या॒ह्युप॑श्रुत्यु॒क्थेषु॑ रणया इ॒ह ।
दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥

पदपाठः

आ । नः॒ । या॒हि॒ । उप॑ऽश्रुति । उ॒क्थेषु॑ । र॒ण॒य॒ । इ॒ह ।
दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥

सायणभाष्यम्

हे इन्द्र त्वं नोस्माकमिहयज्ञे उक्थेषु शस्त्रेषु पठ्यमानेषु उपश्रुति उपश्रुतौ समीपमायात्द्यागच्छ अस्मान् रणयच । सिद्धमन्यत् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३