मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् २०

संहिता

सर्गाँ॑ इव सृजतं सुष्टु॒तीरुप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥

पदपाठः

सर्गा॑न्ऽइव । सृ॒ज॒त॒म् । सु॒ऽस्तु॒तीः । उप॑ । श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । म॒द॒ऽच्यु॒ता॒ ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । अश्वि॑ना । ति॒रःऽअ॑ह्न्यम् ॥

सायणभाष्यम्

हे अश्विनौ श्यावाश्वस्य मम सुष्टुतीःशोभनाः स्तुतीः सर्गानिव । आभरणानि वा हवींषि वा सर्गाः । तान्यथा तथात्मन्युपसृजतम् । सिद्धमन्यत् ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७