मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् ६

संहिता

कृ॒ष्णा रजां॑सि पत्सु॒तः प्र॒याणे॑ जा॒तवे॑दसः ।
अ॒ग्निर्यद्रोध॑ति॒ क्षमि॑ ॥

पदपाठः

कृ॒ष्णा । रजां॑सि । प॒त्सु॒तः । प्र॒ऽयाने॑ । जा॒तऽवे॑दसः ।
अ॒ग्निः । यत् । रोध॑ति । क्षमि॑ ॥

सायणभाष्यम्

जातवेदसोग्नेः प्रयाणे पत्सुतः पत्तोरजांसि पांसवः कृष्णा कृष्णानि भवन्ति । कदेत्यतआहक्षमि क्षमाया यद्यदाग्निः रोधति शुष्कान्वनस्पतीन्निरुण- द्धि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०