मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् १४

संहिता

त्वं ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्त्स॒ता ।
सखा॒ सख्या॑ समि॒ध्यसे॑ ॥

पदपाठः

त्वम् । हि । अ॒ग्ने॒ । अ॒ग्निना॑ । विप्रः॑ । विप्रे॑ण । सन् । स॒ता ।
सखा॑ । सख्या॑ । स॒म्ऽइ॒ध्यसे॑ ॥

सायणभाष्यम्

हे अग्ने विप्रोमेधावी सन् विद्यमानः सखाच त्वं विप्रेण सता सख्या अग्निना समिध्यसे । तथाच ब्राह्मणम्-त्वंत्द्यग्नेअग्निना विप्रोविप्रेणसन्त्सतेति विप्रइतरोविप्रइतरः सन्नितरः सन्नितरः सखासख्यासमिध्यसइत्येषहवा अस्यस्वः सखेति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१