मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् १७

संहिता

उ॒त त्वा॑ग्ने॒ मम॒ स्तुतो॑ वा॒श्राय॑ प्रति॒हर्य॑ते ।
गो॒ष्ठं गाव॑ इवाशत ॥

पदपाठः

उ॒त । त्वा॒ । अ॒ग्ने॒ । मम॑ । स्तुतः॑ । वा॒श्राय॑ । प्र॒ति॒ऽहर्य॑ते ।
गो॒ऽस्थम् । गावः॑ऽइव । आ॒श॒त॒ ॥

सायणभाष्यम्

उतापिच हे अग्ने त्वा त्वां ममाङ्गिरसस्य स्तुतः स्तुतयः वाश्राय वाशनशीलाय वत्साय प्रतिहर्यते पयः कामयमानाय दोग्धुं गोष्ठं गावइव यथा गावः प्रविशन्ति तथा आशत प्राप्नुवन्ति ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२