मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् २०

संहिता

तं त्वामज्मे॑षु वा॒जिनं॑ तन्वा॒ना अ॑ग्ने अध्व॒रम् ।
वह्निं॒ होता॑रमीळते ॥

पदपाठः

तम् । त्वाम् । अज्मे॑षु । वा॒जिन॑म् । त॒न्वा॒नाः । अ॒ग्ने॒ । अ॒ध्व॒रम् ।
वह्नि॑म् । होता॑रम् । ई॒ळ॒ते॒ ॥

सायणभाष्यम्

हे अग्ने वाजिनं बलिनं वह्निं हविषांवोढारं होतारं देवानां ह्वातारं तं प्रसिद्धं त्वामज्मेषु गृहेषु अध्वरं यज्ञं तन्वानाविस्तरयन्तो यजमाना ईळते स्तुवन्ति ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२