मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् २१

संहिता

पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।
स॒मत्सु॑ त्वा हवामहे ॥

पदपाठः

पु॒रु॒ऽत्रा । हि । स॒ऽदृङ् । असि॑ । विशः॑ । विश्वाः॑ । अनु॑ । प्र॒ऽभुः ।
स॒मत्ऽसु॑ । त्वा॒ । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हे अग्ने त्वं हि यतः प्रभु प्रभुः सुलोपश्छान्दसः पुरुत्रा बहुषु प्रदेशेषु विश्वाः सर्वाविशः प्रजाः अनु सदृङ् समानदर्श्यस्यतस्त्वा त्वां समत्सु संग्रामेषु हवामहे ह्वयामः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३