मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् ३३

संहिता

तत्ते॑ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य॑ति ।
त्वद॑ग्ने॒ वार्यं॒ वसु॑ ॥

पदपाठः

तत् । ते॒ । स॒ह॒स्वः॒ । ई॒म॒हे॒ । दा॒त्रम् । यत् । न । उ॒प॒ऽदस्य॑ति ।
त्वत् । अ॒ग्ने॒ । वार्य॑म् । वसु॑ ॥

सायणभाष्यम्

हे सहस्वोबलवन्नग्ने ते तव यद्वसु नोपदस्यति नोपक्षीयते तद्दात्रं दातव्यं वार्यं वरणीयंच वसु धनं त्वत् त्वत्तईमहे याचामहे ॥ ३३ ॥

समिधाग्निमिति त्रिंशदृचं द्वितीयं सूक्तं आङ्गिरसस्य विरूपस्यार्षं प्राग्वत्सप्रपरिभाषया गायत्रमाग्नेयम् । तथाचानुक्रम्यते-समिधाग्निंत्रिंशदिति । प्रातरनुवाके गायत्रेछन्दस्याश्विनशस्त्रे चेदंविनियुक्तम् । महाव्रते समिधाग्निमित्याद्याश्चतस्रः सामिधेन्यः । तथाच पञ्चमारण्यकेसूत्रितम्समिधाग्नि- मिति चतस्रोवैश्वकर्मणऋषभइति । आतिथ्यायां समिधाग्निमित्येषा प्रथमाज्यभागस्यानुवाक्या । सूत्रितञ्च-समिधाग्निंदुवस्यताप्यायस्वसमेतुतइति । अमावास्यायां प्रथमाज्यभागस्यानुवाक्या । सुत्रितञ्च-वृधन्वन्तावमावास्यायामग्निःप्रत्नेनमन्मनेति । दर्शपूर्णमासयोराग्नेयस्यानुवाक्या अग्निर्मूर्धेत्ये- षा सूत्रितञ्च-अग्निर्मूर्धाभुवोयज्ञस्येति । मूर्धन्वद्गुगस्याग्नेरप्येषैवानुवाक्या सुत्रितञ्च-नित्येमूर्धन्वइति । पवमानेष्टिषु द्वितीयस्यामिष्टौ अग्नेःशुचेरनु- वाक्या अग्निःशुचिव्रततमइत्येषा । सूत्रितञ्च अग्निः शुचिव्रततमउदग्नेशुचयस्तवेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५