मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् १४

संहिता

स नो॑ मित्रमह॒स्त्वमग्ने॑ शु॒क्रेण॑ शो॒चिषा॑ ।
दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥

पदपाठः

सः । नः॒ । मि॒त्र॒ऽम॒हः॒ । त्वम् । अग्ने॑ । शु॒क्रेण॑ । शो॒चिषा॑ ।
दे॒वैः । आ । स॒त्सि॒ । ब॒र्हिषि॑ ॥

सायणभाष्यम्

हे मित्रमहोमित्राणां पूजनीयाग्ने सत्वं शुकेण ज्वलता शोचिषा तेजसा देवैःसह बर्हिषि यज्ञे आसत्स्यासीद ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८