मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ३३

संहिता

तवेदु॒ ताः सु॑की॒र्तयोऽस॑न्नु॒त प्रश॑स्तयः ।
यदि॑न्द्र मृ॒ळया॑सि नः ॥

पदपाठः

तव॑ । इत् । ऊं॒ इति॑ । ताः । सु॒ऽकी॒र्तयः॑ । अस॑न् । उ॒त । प्रऽश॑स्तयः ।
यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं नोस्मान् यद्याभिर्मृळयासि सुखयसि ताः सुकीर्तयः शोभनाख्यातयः तवेत्तवैवासन् भवेयुः । उतापिच ताः प्रशस्तयः स्तुतयश्च तवैव भवेयुः ॥ ३३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४८