मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ४२

संहिता

यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति ।
वसु॑ स्पा॒र्हं तदा भ॑र ॥

पदपाठः

यस्य॑ । ते॒ । वि॒श्वऽमा॑नुषः । भूरेः॑ । द॒त्तस्य॑ । वेद॑ति ।
वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥

सायणभाष्यम्

हे इन्द्र ते त्वया विभक्तिव्यत्ययः दत्तस्य दत्तं भूरेर्बहु यस्य यद्धनं कर्मणिषष्ठी विश्वमानुषः सर्वोमनुष्योवेदति जानाति तत्स्पार्हं स्पृहणीयं वस्वाभर ॥ ४२ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिता- भाष्ये षष्ठाष्टके तृतीयोध्यायः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४९