मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५४, ऋक् ५

संहिता

यदि॑न्द्र॒ राधो॒ अस्ति॑ ते॒ माघो॑नं मघवत्तम ।
तेन॑ नो बोधि सध॒माद्यो॑ वृ॒धे भगो॑ दा॒नाय॑ वृत्रहन् ॥

पदपाठः

यत् । इ॒न्द्र॒ । राधः॑ । अस्ति॑ । ते॒ । माघो॑नम् । म॒घ॒व॒त्ऽत॒म॒ ।
तेन॑ । नः॒ । बो॒धि॒ । स॒ध॒ऽमाद्यः॑ । वृ॒धे । भगः॑ । दा॒नाय॑ । वृ॒त्र॒ऽह॒न् ॥

सायणभाष्यम्

Sayana bhashya empty

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५