मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६४, ऋक् ६

संहिता

व॒यमु॑ त्वा॒ दिवा॑ सु॒ते व॒यं नक्तं॑ हवामहे ।
अ॒स्माकं॒ काम॒मा पृ॑ण ॥

पदपाठः

व॒यम् । ऊं॒ इति॑ । त्वा॒ । दिवा॑ । सु॒ते । व॒यम् । नक्त॑म् । ह॒वा॒म॒हे॒ ।
अ॒स्माक॑म् । काम॑म् । आ । पृ॒ण॒ ॥

सायणभाष्यम्

हे इन्द्र वयं त्वा त्वां दिवा अहनि सुते सोमेभिषुते हवामहे आह्वयामः तथा वय नक्तं हवामहे । आहूतः आगत्यास्माकं काममापृणापूरय ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४४