मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६४, ऋक् ९

संहिता

कं ते॑ दा॒ना अ॑सक्षत॒ वृत्र॑ह॒न्कं सु॒वीर्या॑ ।
उ॒क्थे क उ॑ स्वि॒दन्त॑मः ॥

पदपाठः

कम् । ते॒ । दा॒नाः । अ॒स॒क्ष॒त॒ । वृत्र॑ऽहन् । कम् । सु॒ऽवीर्या॑ ।
उ॒क्थे । कः । ऊं॒ इति॑ । स्वि॒त् । अन्त॑मः ॥

सायणभाष्यम्

ते त्वां दानाः यजमानैर्दत्ताः असक्षत सेवन्ते । हे वृत्रहन् वृत्रस्य हन्तरिन्द्र कं कीदृशं त्वां उक्थे शस्त्रे सुवीर्या शोभनवीर्याणि स्तोत्राणि असक्षत कउस्वित् अन्तमो कोवान्तिकतमो भवति युद्धे ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४५