मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६५, ऋक् १२

संहिता

नपा॑तो दु॒र्गह॑स्य मे स॒हस्रे॑ण सु॒राध॑सः ।
श्रवो॑ दे॒वेष्व॑क्रत ॥

पदपाठः

नपा॑तः । दुः॒ऽगह॑स्य । मे॒ । स॒हस्रे॑ण । सु॒ऽराध॑सः ।
श्रवः॑ । दे॒वेषु॑ । अ॒क्र॒त॒ ॥

सायणभाष्यम्

नपातः अरक्षितस्य दुर्गहस्य दुःखं गाहमानस्य मे मम सम्बन्धिनोजनाः सहस्रेण अपरिमितेनेन्द्रदत्तेन गवादिधनेन सुराधसः सुधनाः सन्तोदेवेषु प्रीतेषु इन्द्रः प्रीतइत्यर्थः श्रवोन्नं यशोवा अक्रत अलभन्तेत्यर्थः ॥ १२ ॥

तरोभिर्वइति पञ्चदशर्चं सप्तमं सूक्तं प्रगाथपुत्रस्य कलेरार्षं प्रथमातृतीयाद्ययुजोबृहत्यः द्वितीयाचतुर्थ्यादियुजः सतोबृहत्यः पञ्चदशीत्वनुष्टुप् । तथाचानुक्रमणिका-तरोभिःपञ्चोना कलिः प्रागाथः प्रागाथमन्त्यानुष्टुबिति । महाव्रतेनिष्केवल्ये बार्हततृचाशीतावेतत्सूक्तम् । तथाच पञ्चमारण्य- केसूत्रितम्-तरोभिर्वोविदद्वसुमित्युत्तमामुद्धरेदिति । अग्निष्टोमेच्छावाकशस्त्रे प्रगाथः स्तोत्रियः । तथाचसूत्रितम्-तरोभिर्वोविदद्वसुं तरणिरित्सिषा- सतीति प्रगाथौ स्तोत्रियानुरूपाविति । चातुर्विंशिकेहन्ययमेवप्रगाथः स्तोत्रियः । सूत्रितंच-तरोभिर्वोविदद्वसुं तरणिरित्सिषासतीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४७