मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६६, ऋक् ९

संहिता

कदू॒ न्व१॒॑स्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पौंस्य॑म् ।
केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुष॒ः परि॑ वृत्र॒हा ॥

पदपाठः

कत् । ऊं॒ इति॑ । नु । अ॒स्य॒ । अकृ॑तम् । इन्द्र॑स्य । अ॒स्ति॒ । पौंस्य॑म् ।
केनो॒ इति॑ । नु । क॒म् । श्रोम॑तेन । न । शु॒श्रु॒वे॒ । ज॒नुषः॑ । परि॑ । वृ॒त्र॒ऽहा ॥

सायणभाष्यम्

अस्येन्द्रस्य कदूनु किन्तु खलु पौंस्यं पौरुषं अकृतमनाचारितमस्ति सर्वमपि वृत्रवधादिकमनेन कृतमेव इतःपरं नकिञ्च पौंस्यं कृत्यमस्तीत्यर्थः लोके स्वल्पमपि यःपुंस्त्वं कुर्यात् सतेन स्तूयते अयंतु नस्तुत एतदुच्यते केनोनुकं केनखलु श्रोमतेन श्रवणीयेन पुंस्त्वेन नशुश्रुवे नश्रूयते किं कतिपयैरेवा- होभिः कृतेन नेत्याह-अयं वृत्रहा वृत्रस्यातिप्रबलस्यहन्ता अयं जनुषःपरि जन्मप्रभृति क्रियमाणैः सामर्थ्यैः श्रूयते वृत्रहत्यं तत्पुंस्त्वप्रदर्शनाद्योतनाय यथा वृत्रहननं सर्वैः श्रूयते तद्वदन्यान्यपीति भावः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४९