मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६८, ऋक् ९

संहिता

त्वोता॑स॒स्त्वा यु॒जाप्सु सूर्ये॑ म॒हद्धन॑म् ।
जये॑म पृ॒त्सु व॑ज्रिवः ॥

पदपाठः

त्वाऽऊ॑तासः । त्वा । यु॒जा । अ॒प्ऽसु । सूर्ये॑ । म॒हत् । धन॑म् ।
जये॑म । पृ॒त्ऽसु । व॒ज्रि॒ऽवः॒ ॥

सायणभाष्यम्

हे इन्द्र त्वोतासस्त्वया रक्षिताः त्वा त्वया युजा सहायेनाप्सु स्नातुं सूर्यं द्रष्टुंच स्नानादिव्यवहारं कर्तुं सूर्ये उदिते सति गमनादि व्यवहारं कर्तुमित्यर्थः तदर्थं पृत्सु संग्रामेषु हे वज्रिवोवज्रवन्निन्द्र महद्धनं जयेम । शत्रून् संग्रामेजित्वा तेषां धनं लभेमेत्यर्थः ॥ ९ ॥ चतुर्थेहनि मरुत्वतीये तंत्वायज्ञेभिरितितृचः प्रतिपत् । सूत्रितञ्च-तंत्वायज्ञेभिरीमहइदंवसोसुतमन्धइति मरुत्वतीयप्रतिपदनुचराविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः