मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६९, ऋक् २

संहिता

न॒दं व॒ ओद॑तीनां न॒दं योयु॑वतीनाम् ।
पतिं॑ वो॒ अघ्न्या॑नां धेनू॒नामि॑षुध्यसि ॥

पदपाठः

न॒दम् । वः॒ । ओद॑तीनाम् । न॒दम् । योयु॑वतीनाम् ।
पति॑म् । वः॒ । अघ्न्या॑नाम् । धे॒नू॒नाम् । इ॒षु॒ध्य॒सि॒ ॥

सायणभाष्यम्

ओदतीनां ओदत्यउषसः । ओदती भास्वतीति तन्नामसुपाठात् । उषसां नदं उत्पादकमित्यर्थः इन्द्रेण ह्युषसउत्पद्यन्ते इन्द्रस्यैव सूर्यत्वात् विव- स्वदिन्द्र युग्म्यइतिहि द्वादशादित्यमध्ये इन्द्रः पठितः तादृशमिन्द्रं हे यजमाना वो युष्मदर्थम् । आह्वयत इत्यर्थम् । तथा योयुवतीनां सर्वत्र मिश्रय- न्तीनां नदीनां नदं शब्दयितारं वो युष्मदर्थं आह्वयामि । अध्यानां अहन्तव्यानां गवां पतिं आह्वये । अथप्रत्यक्षकृता हे यजमान त्वं धेनूनां क्षीरादिना प्रीणयित्रीणां गवामिषुध्यस्यन्नमिच्छसि ॥ २ ॥ अग्निहोत्रे पूर्वाहुतौ हुतायां ता अस्येत्यनयोत्तरामाहुतिं कांक्षमाणस्तिष्ठेत् । तथाचसूत्रितम्-ताअस्मसूददोहसइति पूर्वामाहु तिमुपोत्थायो- त्तरां कांक्षेतेति । महाव्रते निष्केवल्येप्येषा तथैव पञ्चमारण्यके सूत्रितं-ताअस्यसूददोहइत्येतदादिः सूददोहाः सूददोहाइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः