मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७३, ऋक् ३

संहिता

उप॑ स्तृणीत॒मत्र॑ये हि॒मेन॑ घ॒र्मम॑श्विना ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥

पदपाठः

उप॑ । स्तृ॒णी॒त॒म् । अत्र॑ये । हि॒मेन॑ । घ॒र्मम् । अ॒श्वि॒ना॒ ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

अत्रये महर्षये असुरैरग्नौप्रक्षिप्ताय तस्य हितार्थं घर्ममग्निदाहकं हिमेनोदकेन उपस्तृणीतं उपस्तीर्णवन्तौ । हिमेनाग्निंघ्रंसमवारयेथामितिनिगमः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८