मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७३, ऋक् १३

संहिता

यो वां॒ रजां॑स्यश्विना॒ रथो॑ वि॒याति॒ रोद॑सी ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥

पदपाठः

यः । वा॒म् । रजां॑सि । अ॒श्वि॒ना॒ । रथः॑ । वि॒ऽयाति॑ । रोद॑सी॒ इति॑ ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ वां युवयोर्योरथोस्ति सरथो रजांसि लोकान् रोदसी द्यावापृथिव्यौच वियाति विशेषेण गच्छति अतस्तेन रथेन शीघ्रमागच्छ- तमिति शेषः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०