मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७४, ऋक् ९

संहिता

सा द्यु॒म्नैर्द्यु॒म्निनी॑ बृ॒हदुपो॑प॒ श्रव॑सि॒ श्रवः॑ ।
दधी॑त वृत्र॒तूर्ये॑ ॥

पदपाठः

सा । द्यु॒म्नैः । द्यु॒म्निनी॑ । बृ॒हत् । उप॑ऽउप । श्रव॑सि । श्रवः॑ ।
दधी॑त । वृ॒त्र॒ऽतूर्ये॑ ॥

सायणभाष्यम्

सास्मभिः क्रियमाणा स्तुतिः द्युम्रैः द्योतमानैरन्नैरस्मभ्यं प्रदेयैर्द्युम्रिनी अन्नवती श्रवसि पूर्वस्मिन् विद्यमानेन्ने पुनरपिबृहन्महत् श्रवोन्नं उपो- पदधीत पुनरुपरि धारयतु । कुत्रेति उच्यते-वृत्रतूर्ये संग्रामे शत्रोःसंबन्धिनमिति यावत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२