मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७५, ऋक् १६

संहिता

वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः ।
अधा॑ ते सु॒म्नमी॑महे ॥

पदपाठः

वि॒द्म । हि । ते॒ । पु॒रा । व॒यम् । अग्ने॑ । पि॒तुः । यथा॑ । अव॑सः ।
अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

हे अग्ने पितुः पालकस्य ते तवावसो वोरक्षणं पुरा यथा तथेदानीमपीति विद्म वयं जानीमः । अधाथ ते तव सुम्रं सुखमीमहे याचामहे । अथवा पितुर्यथेतिदृष्टान्तः-पितुः पालनं पुत्रो यथा वेत्तितथेत्यर्थः ॥ १६ ॥

इमंनुमायिनमिति द्वादशर्चं षष्ठं सूक्तं कुरुसुतिर्नाम काण्वऋषिः गायत्रीछदः इन्द्रोदेवता । तथाचानुक्रान्तं-इमंनुद्वादशकुरुसुतिः काण्वइति । व्यूढे दशरात्रे चतुर्थेहनि मरुत्वतीयेआद्यस्तृचः सूत्रितंच-इमंनुमायिनंहुवे त्यमुवःसत्रासाहमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६