मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७६, ऋक् ९

संहिता

पिबेदि॑न्द्र म॒रुत्स॑खा सु॒तं सोमं॒ दिवि॑ष्टिषु ।
वज्रं॒ शिशा॑न॒ ओज॑सा ॥

पदपाठः

पिब॑ । इत् । इ॒न्द्र॒ । म॒रुत्ऽस॑खा । सु॒तम् । सोम॑म् । दिवि॑ष्टिषु ।
वज्र॑म् । शिशा॑नः । ओज॑सा ॥

सायणभाष्यम्

हे इन्द्र मरुत्सखा त्वं सुतमभिषुतं सोमं पिब किमर्थं दिविष्टिषु अस्माकमह्नामभिगमनेषु दिवः स्वर्गस्य वा एषणेषु निमित्तेषु पीत्वा चौजसा बलेन सोमपानजनितेन वज्रं शिशानः तीक्ष्णीकुर्वन् शत्रून् जहीतिभावः ॥ ९ ॥ चतुर्विंशेहनि प्रातःसवने ब्राह्मणाच्छंसिशस्त्रे उत्तिष्ठन्निति तृचः षळहस्तोत्रियः । सूत्रितंच-उत्तिष्ठन्नोजसासहभिंधिविश्वाअपद्विषइति ब्राह्म- णाच्छंसिनइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८