मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७६, ऋक् १०

संहिता

उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः ।
सोम॑मिन्द्र च॒मू सु॒तम् ॥

पदपाठः

उ॒त्ऽतिष्ठ॑न् । ओज॑सा । स॒ह । पी॒त्वी । शिप्रे॒ इति॑ । अ॒वे॒प॒यः॒ ।
सोम॑म् । इ॒न्द्र॒ । च॒मू इति॑ । सु॒तम् ॥

सायणभाष्यम्

हे इन्द्र त्वं पीत्वी पीत्वोजसा बलेन सहोत्तिष्ठन् शिमे हनु अवेपयः अकंपयः मदावेशादितिभावः । किं पीत्वा चमू चम्वोरधिषवणफलकयोः सुतं सोमम् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८