मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७७, ऋक् ९

संहिता

ए॒ता च्यौ॒त्नानि॑ ते कृ॒ता वर्षि॑ष्ठानि॒ परी॑णसा ।
हृ॒दा वी॒ड्व॑धारयः ॥

पदपाठः

ए॒ता । च्यौ॒त्नानि॑ । ते॒ । कृ॒ता । वर्षि॑ष्ठानि । परी॑णसा ।
हृ॒दा । वी॒ळु । अ॒धा॒र॒यः॒ ॥

सायणभाष्यम्

हे इन्द्र ते त्वया एता एतानि पुरतः सर्वैर्दृश्यमानानि वर्षिष्ठानि अतिशयेन प्रवृद्धानि परीणसा परितोनतानि अतएव च्यौत्नानीति भावः भूमेः कीलवद्धारणानि कृता कृतानि पर्वतास्त्वया कृताइत्यर्थः । या यानि हृदा बुध्या वीळु स्थिराण्यधारयः बुध्या कर्तव्यानीति यान्यधारयस्ता- नीमानीति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०