मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८०, ऋक् ५

संहिता

हन्तो॒ नु किमा॑ससे प्रथ॒मं नो॒ रथं॑ कृधि ।
उ॒प॒मं वा॑ज॒यु श्रवः॑ ॥

पदपाठः

हन्तो॒ इति॑ । नु । किम् । आ॒स॒से॒ । प्र॒थ॒मम् । नः॒ । रथ॑म् । कृ॒धि॒ ।
उ॒प॒ऽमम् । वा॒ज॒ऽयु । श्रवः॑ ॥

सायणभाष्यम्

हन्तेत्येतदादि मुख्यकृदामन्त्रितेन समानं हन्तेन्द्र नु इदानीं किं त्वं तूष्णीमाससे । तत्र किं करोमीति चेत् उच्यते-नः रथं प्रथमं सर्वेषां मुख्यं कृधि कुरु वाजयु अस्माकमन्नमिच्छच्छ्र्वोन्नं हविर्लक्षणं उपमं अन्तिकनामैतत् तवान्तिकभूतं वर्ततइतिशेषः । यस्मादेवं तस्माद्रयं अस्मदीयं प्रथमं कृधीति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५